Declension table of ?muṇḍīra

Deva

MasculineSingularDualPlural
Nominativemuṇḍīraḥ muṇḍīrau muṇḍīrāḥ
Vocativemuṇḍīra muṇḍīrau muṇḍīrāḥ
Accusativemuṇḍīram muṇḍīrau muṇḍīrān
Instrumentalmuṇḍīreṇa muṇḍīrābhyām muṇḍīraiḥ muṇḍīrebhiḥ
Dativemuṇḍīrāya muṇḍīrābhyām muṇḍīrebhyaḥ
Ablativemuṇḍīrāt muṇḍīrābhyām muṇḍīrebhyaḥ
Genitivemuṇḍīrasya muṇḍīrayoḥ muṇḍīrāṇām
Locativemuṇḍīre muṇḍīrayoḥ muṇḍīreṣu

Compound muṇḍīra -

Adverb -muṇḍīram -muṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria