Declension table of ?muṇḍīkalpa

Deva

MasculineSingularDualPlural
Nominativemuṇḍīkalpaḥ muṇḍīkalpau muṇḍīkalpāḥ
Vocativemuṇḍīkalpa muṇḍīkalpau muṇḍīkalpāḥ
Accusativemuṇḍīkalpam muṇḍīkalpau muṇḍīkalpān
Instrumentalmuṇḍīkalpena muṇḍīkalpābhyām muṇḍīkalpaiḥ muṇḍīkalpebhiḥ
Dativemuṇḍīkalpāya muṇḍīkalpābhyām muṇḍīkalpebhyaḥ
Ablativemuṇḍīkalpāt muṇḍīkalpābhyām muṇḍīkalpebhyaḥ
Genitivemuṇḍīkalpasya muṇḍīkalpayoḥ muṇḍīkalpānām
Locativemuṇḍīkalpe muṇḍīkalpayoḥ muṇḍīkalpeṣu

Compound muṇḍīkalpa -

Adverb -muṇḍīkalpam -muṇḍīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria