Declension table of ?muṇḍibha

Deva

MasculineSingularDualPlural
Nominativemuṇḍibhaḥ muṇḍibhau muṇḍibhāḥ
Vocativemuṇḍibha muṇḍibhau muṇḍibhāḥ
Accusativemuṇḍibham muṇḍibhau muṇḍibhān
Instrumentalmuṇḍibhena muṇḍibhābhyām muṇḍibhaiḥ muṇḍibhebhiḥ
Dativemuṇḍibhāya muṇḍibhābhyām muṇḍibhebhyaḥ
Ablativemuṇḍibhāt muṇḍibhābhyām muṇḍibhebhyaḥ
Genitivemuṇḍibhasya muṇḍibhayoḥ muṇḍibhānām
Locativemuṇḍibhe muṇḍibhayoḥ muṇḍibheṣu

Compound muṇḍibha -

Adverb -muṇḍibham -muṇḍibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria