Declension table of ?muṇḍeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativemuṇḍeśvaratīrtham muṇḍeśvaratīrthe muṇḍeśvaratīrthāni
Vocativemuṇḍeśvaratīrtha muṇḍeśvaratīrthe muṇḍeśvaratīrthāni
Accusativemuṇḍeśvaratīrtham muṇḍeśvaratīrthe muṇḍeśvaratīrthāni
Instrumentalmuṇḍeśvaratīrthena muṇḍeśvaratīrthābhyām muṇḍeśvaratīrthaiḥ
Dativemuṇḍeśvaratīrthāya muṇḍeśvaratīrthābhyām muṇḍeśvaratīrthebhyaḥ
Ablativemuṇḍeśvaratīrthāt muṇḍeśvaratīrthābhyām muṇḍeśvaratīrthebhyaḥ
Genitivemuṇḍeśvaratīrthasya muṇḍeśvaratīrthayoḥ muṇḍeśvaratīrthānām
Locativemuṇḍeśvaratīrthe muṇḍeśvaratīrthayoḥ muṇḍeśvaratīrtheṣu

Compound muṇḍeśvaratīrtha -

Adverb -muṇḍeśvaratīrtham -muṇḍeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria