Declension table of ?muṇḍaśāli

Deva

MasculineSingularDualPlural
Nominativemuṇḍaśāliḥ muṇḍaśālī muṇḍaśālayaḥ
Vocativemuṇḍaśāle muṇḍaśālī muṇḍaśālayaḥ
Accusativemuṇḍaśālim muṇḍaśālī muṇḍaśālīn
Instrumentalmuṇḍaśālinā muṇḍaśālibhyām muṇḍaśālibhiḥ
Dativemuṇḍaśālaye muṇḍaśālibhyām muṇḍaśālibhyaḥ
Ablativemuṇḍaśāleḥ muṇḍaśālibhyām muṇḍaśālibhyaḥ
Genitivemuṇḍaśāleḥ muṇḍaśālyoḥ muṇḍaśālīnām
Locativemuṇḍaśālau muṇḍaśālyoḥ muṇḍaśāliṣu

Compound muṇḍaśāli -

Adverb -muṇḍaśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria