Declension table of ?muṇḍaphala

Deva

MasculineSingularDualPlural
Nominativemuṇḍaphalaḥ muṇḍaphalau muṇḍaphalāḥ
Vocativemuṇḍaphala muṇḍaphalau muṇḍaphalāḥ
Accusativemuṇḍaphalam muṇḍaphalau muṇḍaphalān
Instrumentalmuṇḍaphalena muṇḍaphalābhyām muṇḍaphalaiḥ muṇḍaphalebhiḥ
Dativemuṇḍaphalāya muṇḍaphalābhyām muṇḍaphalebhyaḥ
Ablativemuṇḍaphalāt muṇḍaphalābhyām muṇḍaphalebhyaḥ
Genitivemuṇḍaphalasya muṇḍaphalayoḥ muṇḍaphalānām
Locativemuṇḍaphale muṇḍaphalayoḥ muṇḍaphaleṣu

Compound muṇḍaphala -

Adverb -muṇḍaphalam -muṇḍaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria