Declension table of ?muṇḍapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativemuṇḍapṛṣṭhaḥ muṇḍapṛṣṭhau muṇḍapṛṣṭhāḥ
Vocativemuṇḍapṛṣṭha muṇḍapṛṣṭhau muṇḍapṛṣṭhāḥ
Accusativemuṇḍapṛṣṭham muṇḍapṛṣṭhau muṇḍapṛṣṭhān
Instrumentalmuṇḍapṛṣṭhena muṇḍapṛṣṭhābhyām muṇḍapṛṣṭhaiḥ muṇḍapṛṣṭhebhiḥ
Dativemuṇḍapṛṣṭhāya muṇḍapṛṣṭhābhyām muṇḍapṛṣṭhebhyaḥ
Ablativemuṇḍapṛṣṭhāt muṇḍapṛṣṭhābhyām muṇḍapṛṣṭhebhyaḥ
Genitivemuṇḍapṛṣṭhasya muṇḍapṛṣṭhayoḥ muṇḍapṛṣṭhānām
Locativemuṇḍapṛṣṭhe muṇḍapṛṣṭhayoḥ muṇḍapṛṣṭheṣu

Compound muṇḍapṛṣṭha -

Adverb -muṇḍapṛṣṭham -muṇḍapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria