Declension table of ?muṇḍamālinī

Deva

FeminineSingularDualPlural
Nominativemuṇḍamālinī muṇḍamālinyau muṇḍamālinyaḥ
Vocativemuṇḍamālini muṇḍamālinyau muṇḍamālinyaḥ
Accusativemuṇḍamālinīm muṇḍamālinyau muṇḍamālinīḥ
Instrumentalmuṇḍamālinyā muṇḍamālinībhyām muṇḍamālinībhiḥ
Dativemuṇḍamālinyai muṇḍamālinībhyām muṇḍamālinībhyaḥ
Ablativemuṇḍamālinyāḥ muṇḍamālinībhyām muṇḍamālinībhyaḥ
Genitivemuṇḍamālinyāḥ muṇḍamālinyoḥ muṇḍamālinīnām
Locativemuṇḍamālinyām muṇḍamālinyoḥ muṇḍamālinīṣu

Compound muṇḍamālini - muṇḍamālinī -

Adverb -muṇḍamālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria