Declension table of ?muṇḍakopaniṣadāloka

Deva

MasculineSingularDualPlural
Nominativemuṇḍakopaniṣadālokaḥ muṇḍakopaniṣadālokau muṇḍakopaniṣadālokāḥ
Vocativemuṇḍakopaniṣadāloka muṇḍakopaniṣadālokau muṇḍakopaniṣadālokāḥ
Accusativemuṇḍakopaniṣadālokam muṇḍakopaniṣadālokau muṇḍakopaniṣadālokān
Instrumentalmuṇḍakopaniṣadālokena muṇḍakopaniṣadālokābhyām muṇḍakopaniṣadālokaiḥ muṇḍakopaniṣadālokebhiḥ
Dativemuṇḍakopaniṣadālokāya muṇḍakopaniṣadālokābhyām muṇḍakopaniṣadālokebhyaḥ
Ablativemuṇḍakopaniṣadālokāt muṇḍakopaniṣadālokābhyām muṇḍakopaniṣadālokebhyaḥ
Genitivemuṇḍakopaniṣadālokasya muṇḍakopaniṣadālokayoḥ muṇḍakopaniṣadālokānām
Locativemuṇḍakopaniṣadāloke muṇḍakopaniṣadālokayoḥ muṇḍakopaniṣadālokeṣu

Compound muṇḍakopaniṣadāloka -

Adverb -muṇḍakopaniṣadālokam -muṇḍakopaniṣadālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria