Declension table of ?muṇḍakhaṇḍeyopaniṣad

Deva

FeminineSingularDualPlural
Nominativemuṇḍakhaṇḍeyopaniṣat muṇḍakhaṇḍeyopaniṣadau muṇḍakhaṇḍeyopaniṣadaḥ
Vocativemuṇḍakhaṇḍeyopaniṣat muṇḍakhaṇḍeyopaniṣadau muṇḍakhaṇḍeyopaniṣadaḥ
Accusativemuṇḍakhaṇḍeyopaniṣadam muṇḍakhaṇḍeyopaniṣadau muṇḍakhaṇḍeyopaniṣadaḥ
Instrumentalmuṇḍakhaṇḍeyopaniṣadā muṇḍakhaṇḍeyopaniṣadbhyām muṇḍakhaṇḍeyopaniṣadbhiḥ
Dativemuṇḍakhaṇḍeyopaniṣade muṇḍakhaṇḍeyopaniṣadbhyām muṇḍakhaṇḍeyopaniṣadbhyaḥ
Ablativemuṇḍakhaṇḍeyopaniṣadaḥ muṇḍakhaṇḍeyopaniṣadbhyām muṇḍakhaṇḍeyopaniṣadbhyaḥ
Genitivemuṇḍakhaṇḍeyopaniṣadaḥ muṇḍakhaṇḍeyopaniṣadoḥ muṇḍakhaṇḍeyopaniṣadām
Locativemuṇḍakhaṇḍeyopaniṣadi muṇḍakhaṇḍeyopaniṣadoḥ muṇḍakhaṇḍeyopaniṣatsu

Compound muṇḍakhaṇḍeyopaniṣat -

Adverb -muṇḍakhaṇḍeyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria