Declension table of ?muṇḍadhārin

Deva

NeuterSingularDualPlural
Nominativemuṇḍadhāri muṇḍadhāriṇī muṇḍadhārīṇi
Vocativemuṇḍadhārin muṇḍadhāri muṇḍadhāriṇī muṇḍadhārīṇi
Accusativemuṇḍadhāri muṇḍadhāriṇī muṇḍadhārīṇi
Instrumentalmuṇḍadhāriṇā muṇḍadhāribhyām muṇḍadhāribhiḥ
Dativemuṇḍadhāriṇe muṇḍadhāribhyām muṇḍadhāribhyaḥ
Ablativemuṇḍadhāriṇaḥ muṇḍadhāribhyām muṇḍadhāribhyaḥ
Genitivemuṇḍadhāriṇaḥ muṇḍadhāriṇoḥ muṇḍadhāriṇām
Locativemuṇḍadhāriṇi muṇḍadhāriṇoḥ muṇḍadhāriṣu

Compound muṇḍadhāri -

Adverb -muṇḍadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria