Declension table of ?muṇḍadhārin

Deva

MasculineSingularDualPlural
Nominativemuṇḍadhārī muṇḍadhāriṇau muṇḍadhāriṇaḥ
Vocativemuṇḍadhārin muṇḍadhāriṇau muṇḍadhāriṇaḥ
Accusativemuṇḍadhāriṇam muṇḍadhāriṇau muṇḍadhāriṇaḥ
Instrumentalmuṇḍadhāriṇā muṇḍadhāribhyām muṇḍadhāribhiḥ
Dativemuṇḍadhāriṇe muṇḍadhāribhyām muṇḍadhāribhyaḥ
Ablativemuṇḍadhāriṇaḥ muṇḍadhāribhyām muṇḍadhāribhyaḥ
Genitivemuṇḍadhāriṇaḥ muṇḍadhāriṇoḥ muṇḍadhāriṇām
Locativemuṇḍadhāriṇi muṇḍadhāriṇoḥ muṇḍadhāriṣu

Compound muṇḍadhāri -

Adverb -muṇḍadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria