Declension table of ?muṇḍadhāriṇī

Deva

FeminineSingularDualPlural
Nominativemuṇḍadhāriṇī muṇḍadhāriṇyau muṇḍadhāriṇyaḥ
Vocativemuṇḍadhāriṇi muṇḍadhāriṇyau muṇḍadhāriṇyaḥ
Accusativemuṇḍadhāriṇīm muṇḍadhāriṇyau muṇḍadhāriṇīḥ
Instrumentalmuṇḍadhāriṇyā muṇḍadhāriṇībhyām muṇḍadhāriṇībhiḥ
Dativemuṇḍadhāriṇyai muṇḍadhāriṇībhyām muṇḍadhāriṇībhyaḥ
Ablativemuṇḍadhāriṇyāḥ muṇḍadhāriṇībhyām muṇḍadhāriṇībhyaḥ
Genitivemuṇḍadhāriṇyāḥ muṇḍadhāriṇyoḥ muṇḍadhāriṇīnām
Locativemuṇḍadhāriṇyām muṇḍadhāriṇyoḥ muṇḍadhāriṇīṣu

Compound muṇḍadhāriṇi - muṇḍadhāriṇī -

Adverb -muṇḍadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria