Declension table of ?muṇḍadhānya

Deva

NeuterSingularDualPlural
Nominativemuṇḍadhānyam muṇḍadhānye muṇḍadhānyāni
Vocativemuṇḍadhānya muṇḍadhānye muṇḍadhānyāni
Accusativemuṇḍadhānyam muṇḍadhānye muṇḍadhānyāni
Instrumentalmuṇḍadhānyena muṇḍadhānyābhyām muṇḍadhānyaiḥ
Dativemuṇḍadhānyāya muṇḍadhānyābhyām muṇḍadhānyebhyaḥ
Ablativemuṇḍadhānyāt muṇḍadhānyābhyām muṇḍadhānyebhyaḥ
Genitivemuṇḍadhānyasya muṇḍadhānyayoḥ muṇḍadhānyānām
Locativemuṇḍadhānye muṇḍadhānyayoḥ muṇḍadhānyeṣu

Compound muṇḍadhānya -

Adverb -muṇḍadhānyam -muṇḍadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria