Declension table of ?muṇḍāyasa

Deva

NeuterSingularDualPlural
Nominativemuṇḍāyasam muṇḍāyase muṇḍāyasāni
Vocativemuṇḍāyasa muṇḍāyase muṇḍāyasāni
Accusativemuṇḍāyasam muṇḍāyase muṇḍāyasāni
Instrumentalmuṇḍāyasena muṇḍāyasābhyām muṇḍāyasaiḥ
Dativemuṇḍāyasāya muṇḍāyasābhyām muṇḍāyasebhyaḥ
Ablativemuṇḍāyasāt muṇḍāyasābhyām muṇḍāyasebhyaḥ
Genitivemuṇḍāyasasya muṇḍāyasayoḥ muṇḍāyasānām
Locativemuṇḍāyase muṇḍāyasayoḥ muṇḍāyaseṣu

Compound muṇḍāyasa -

Adverb -muṇḍāyasam -muṇḍāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria