Declension table of ?muṇḍāra

Deva

NeuterSingularDualPlural
Nominativemuṇḍāram muṇḍāre muṇḍārāṇi
Vocativemuṇḍāra muṇḍāre muṇḍārāṇi
Accusativemuṇḍāram muṇḍāre muṇḍārāṇi
Instrumentalmuṇḍāreṇa muṇḍārābhyām muṇḍāraiḥ
Dativemuṇḍārāya muṇḍārābhyām muṇḍārebhyaḥ
Ablativemuṇḍārāt muṇḍārābhyām muṇḍārebhyaḥ
Genitivemuṇḍārasya muṇḍārayoḥ muṇḍārāṇām
Locativemuṇḍāre muṇḍārayoḥ muṇḍāreṣu

Compound muṇḍāra -

Adverb -muṇḍāram -muṇḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria