Declension table of ?mrakṣita

Deva

MasculineSingularDualPlural
Nominativemrakṣitaḥ mrakṣitau mrakṣitāḥ
Vocativemrakṣita mrakṣitau mrakṣitāḥ
Accusativemrakṣitam mrakṣitau mrakṣitān
Instrumentalmrakṣitena mrakṣitābhyām mrakṣitaiḥ mrakṣitebhiḥ
Dativemrakṣitāya mrakṣitābhyām mrakṣitebhyaḥ
Ablativemrakṣitāt mrakṣitābhyām mrakṣitebhyaḥ
Genitivemrakṣitasya mrakṣitayoḥ mrakṣitānām
Locativemrakṣite mrakṣitayoḥ mrakṣiteṣu

Compound mrakṣita -

Adverb -mrakṣitam -mrakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria