Declension table of ?mrakṣakṛtvanā

Deva

FeminineSingularDualPlural
Nominativemrakṣakṛtvanā mrakṣakṛtvane mrakṣakṛtvanāḥ
Vocativemrakṣakṛtvane mrakṣakṛtvane mrakṣakṛtvanāḥ
Accusativemrakṣakṛtvanām mrakṣakṛtvane mrakṣakṛtvanāḥ
Instrumentalmrakṣakṛtvanayā mrakṣakṛtvanābhyām mrakṣakṛtvanābhiḥ
Dativemrakṣakṛtvanāyai mrakṣakṛtvanābhyām mrakṣakṛtvanābhyaḥ
Ablativemrakṣakṛtvanāyāḥ mrakṣakṛtvanābhyām mrakṣakṛtvanābhyaḥ
Genitivemrakṣakṛtvanāyāḥ mrakṣakṛtvanayoḥ mrakṣakṛtvanānām
Locativemrakṣakṛtvanāyām mrakṣakṛtvanayoḥ mrakṣakṛtvanāsu

Adverb -mrakṣakṛtvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria