Declension table of ?mradimānvita

Deva

MasculineSingularDualPlural
Nominativemradimānvitaḥ mradimānvitau mradimānvitāḥ
Vocativemradimānvita mradimānvitau mradimānvitāḥ
Accusativemradimānvitam mradimānvitau mradimānvitān
Instrumentalmradimānvitena mradimānvitābhyām mradimānvitaiḥ mradimānvitebhiḥ
Dativemradimānvitāya mradimānvitābhyām mradimānvitebhyaḥ
Ablativemradimānvitāt mradimānvitābhyām mradimānvitebhyaḥ
Genitivemradimānvitasya mradimānvitayoḥ mradimānvitānām
Locativemradimānvite mradimānvitayoḥ mradimānviteṣu

Compound mradimānvita -

Adverb -mradimānvitam -mradimānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria