Declension table of ?morākabhavana

Deva

NeuterSingularDualPlural
Nominativemorākabhavanam morākabhavane morākabhavanāni
Vocativemorākabhavana morākabhavane morākabhavanāni
Accusativemorākabhavanam morākabhavane morākabhavanāni
Instrumentalmorākabhavanena morākabhavanābhyām morākabhavanaiḥ
Dativemorākabhavanāya morākabhavanābhyām morākabhavanebhyaḥ
Ablativemorākabhavanāt morākabhavanābhyām morākabhavanebhyaḥ
Genitivemorākabhavanasya morākabhavanayoḥ morākabhavanānām
Locativemorākabhavane morākabhavanayoḥ morākabhavaneṣu

Compound morākabhavana -

Adverb -morākabhavanam -morākabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria