Declension table of ?momahaṇavilāsa

Deva

MasculineSingularDualPlural
Nominativemomahaṇavilāsaḥ momahaṇavilāsau momahaṇavilāsāḥ
Vocativemomahaṇavilāsa momahaṇavilāsau momahaṇavilāsāḥ
Accusativemomahaṇavilāsam momahaṇavilāsau momahaṇavilāsān
Instrumentalmomahaṇavilāsena momahaṇavilāsābhyām momahaṇavilāsaiḥ momahaṇavilāsebhiḥ
Dativemomahaṇavilāsāya momahaṇavilāsābhyām momahaṇavilāsebhyaḥ
Ablativemomahaṇavilāsāt momahaṇavilāsābhyām momahaṇavilāsebhyaḥ
Genitivemomahaṇavilāsasya momahaṇavilāsayoḥ momahaṇavilāsānām
Locativemomahaṇavilāse momahaṇavilāsayoḥ momahaṇavilāseṣu

Compound momahaṇavilāsa -

Adverb -momahaṇavilāsam -momahaṇavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria