Declension table of ?mokṣya

Deva

NeuterSingularDualPlural
Nominativemokṣyam mokṣye mokṣyāṇi
Vocativemokṣya mokṣye mokṣyāṇi
Accusativemokṣyam mokṣye mokṣyāṇi
Instrumentalmokṣyeṇa mokṣyābhyām mokṣyaiḥ
Dativemokṣyāya mokṣyābhyām mokṣyebhyaḥ
Ablativemokṣyāt mokṣyābhyām mokṣyebhyaḥ
Genitivemokṣyasya mokṣyayoḥ mokṣyāṇām
Locativemokṣye mokṣyayoḥ mokṣyeṣu

Compound mokṣya -

Adverb -mokṣyam -mokṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria