Declension table of ?mokṣopāyasāra

Deva

MasculineSingularDualPlural
Nominativemokṣopāyasāraḥ mokṣopāyasārau mokṣopāyasārāḥ
Vocativemokṣopāyasāra mokṣopāyasārau mokṣopāyasārāḥ
Accusativemokṣopāyasāram mokṣopāyasārau mokṣopāyasārān
Instrumentalmokṣopāyasāreṇa mokṣopāyasārābhyām mokṣopāyasāraiḥ mokṣopāyasārebhiḥ
Dativemokṣopāyasārāya mokṣopāyasārābhyām mokṣopāyasārebhyaḥ
Ablativemokṣopāyasārāt mokṣopāyasārābhyām mokṣopāyasārebhyaḥ
Genitivemokṣopāyasārasya mokṣopāyasārayoḥ mokṣopāyasārāṇām
Locativemokṣopāyasāre mokṣopāyasārayoḥ mokṣopāyasāreṣu

Compound mokṣopāyasāra -

Adverb -mokṣopāyasāram -mokṣopāyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria