Declension table of ?mokṣopāyaniścaya

Deva

MasculineSingularDualPlural
Nominativemokṣopāyaniścayaḥ mokṣopāyaniścayau mokṣopāyaniścayāḥ
Vocativemokṣopāyaniścaya mokṣopāyaniścayau mokṣopāyaniścayāḥ
Accusativemokṣopāyaniścayam mokṣopāyaniścayau mokṣopāyaniścayān
Instrumentalmokṣopāyaniścayena mokṣopāyaniścayābhyām mokṣopāyaniścayaiḥ mokṣopāyaniścayebhiḥ
Dativemokṣopāyaniścayāya mokṣopāyaniścayābhyām mokṣopāyaniścayebhyaḥ
Ablativemokṣopāyaniścayāt mokṣopāyaniścayābhyām mokṣopāyaniścayebhyaḥ
Genitivemokṣopāyaniścayasya mokṣopāyaniścayayoḥ mokṣopāyaniścayānām
Locativemokṣopāyaniścaye mokṣopāyaniścayayoḥ mokṣopāyaniścayeṣu

Compound mokṣopāyaniścaya -

Adverb -mokṣopāyaniścayam -mokṣopāyaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria