Declension table of mokṣopāya

Deva

MasculineSingularDualPlural
Nominativemokṣopāyaḥ mokṣopāyau mokṣopāyāḥ
Vocativemokṣopāya mokṣopāyau mokṣopāyāḥ
Accusativemokṣopāyam mokṣopāyau mokṣopāyān
Instrumentalmokṣopāyeṇa mokṣopāyābhyām mokṣopāyaiḥ mokṣopāyebhiḥ
Dativemokṣopāyāya mokṣopāyābhyām mokṣopāyebhyaḥ
Ablativemokṣopāyāt mokṣopāyābhyām mokṣopāyebhyaḥ
Genitivemokṣopāyasya mokṣopāyayoḥ mokṣopāyāṇām
Locativemokṣopāye mokṣopāyayoḥ mokṣopāyeṣu

Compound mokṣopāya -

Adverb -mokṣopāyam -mokṣopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria