Declension table of ?mokṣaśāstra

Deva

NeuterSingularDualPlural
Nominativemokṣaśāstram mokṣaśāstre mokṣaśāstrāṇi
Vocativemokṣaśāstra mokṣaśāstre mokṣaśāstrāṇi
Accusativemokṣaśāstram mokṣaśāstre mokṣaśāstrāṇi
Instrumentalmokṣaśāstreṇa mokṣaśāstrābhyām mokṣaśāstraiḥ
Dativemokṣaśāstrāya mokṣaśāstrābhyām mokṣaśāstrebhyaḥ
Ablativemokṣaśāstrāt mokṣaśāstrābhyām mokṣaśāstrebhyaḥ
Genitivemokṣaśāstrasya mokṣaśāstrayoḥ mokṣaśāstrāṇām
Locativemokṣaśāstre mokṣaśāstrayoḥ mokṣaśāstreṣu

Compound mokṣaśāstra -

Adverb -mokṣaśāstram -mokṣaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria