Declension table of ?mokṣayitavya

Deva

NeuterSingularDualPlural
Nominativemokṣayitavyam mokṣayitavye mokṣayitavyāni
Vocativemokṣayitavya mokṣayitavye mokṣayitavyāni
Accusativemokṣayitavyam mokṣayitavye mokṣayitavyāni
Instrumentalmokṣayitavyena mokṣayitavyābhyām mokṣayitavyaiḥ
Dativemokṣayitavyāya mokṣayitavyābhyām mokṣayitavyebhyaḥ
Ablativemokṣayitavyāt mokṣayitavyābhyām mokṣayitavyebhyaḥ
Genitivemokṣayitavyasya mokṣayitavyayoḥ mokṣayitavyānām
Locativemokṣayitavye mokṣayitavyayoḥ mokṣayitavyeṣu

Compound mokṣayitavya -

Adverb -mokṣayitavyam -mokṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria