Declension table of ?mokṣasāmrājyasiddhi

Deva

FeminineSingularDualPlural
Nominativemokṣasāmrājyasiddhiḥ mokṣasāmrājyasiddhī mokṣasāmrājyasiddhayaḥ
Vocativemokṣasāmrājyasiddhe mokṣasāmrājyasiddhī mokṣasāmrājyasiddhayaḥ
Accusativemokṣasāmrājyasiddhim mokṣasāmrājyasiddhī mokṣasāmrājyasiddhīḥ
Instrumentalmokṣasāmrājyasiddhyā mokṣasāmrājyasiddhibhyām mokṣasāmrājyasiddhibhiḥ
Dativemokṣasāmrājyasiddhyai mokṣasāmrājyasiddhaye mokṣasāmrājyasiddhibhyām mokṣasāmrājyasiddhibhyaḥ
Ablativemokṣasāmrājyasiddhyāḥ mokṣasāmrājyasiddheḥ mokṣasāmrājyasiddhibhyām mokṣasāmrājyasiddhibhyaḥ
Genitivemokṣasāmrājyasiddhyāḥ mokṣasāmrājyasiddheḥ mokṣasāmrājyasiddhyoḥ mokṣasāmrājyasiddhīnām
Locativemokṣasāmrājyasiddhyām mokṣasāmrājyasiddhau mokṣasāmrājyasiddhyoḥ mokṣasāmrājyasiddhiṣu

Compound mokṣasāmrājyasiddhi -

Adverb -mokṣasāmrājyasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria