Declension table of ?mokṣasādhana

Deva

NeuterSingularDualPlural
Nominativemokṣasādhanam mokṣasādhane mokṣasādhanāni
Vocativemokṣasādhana mokṣasādhane mokṣasādhanāni
Accusativemokṣasādhanam mokṣasādhane mokṣasādhanāni
Instrumentalmokṣasādhanena mokṣasādhanābhyām mokṣasādhanaiḥ
Dativemokṣasādhanāya mokṣasādhanābhyām mokṣasādhanebhyaḥ
Ablativemokṣasādhanāt mokṣasādhanābhyām mokṣasādhanebhyaḥ
Genitivemokṣasādhanasya mokṣasādhanayoḥ mokṣasādhanānām
Locativemokṣasādhane mokṣasādhanayoḥ mokṣasādhaneṣu

Compound mokṣasādhana -

Adverb -mokṣasādhanam -mokṣasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria