Declension table of ?mokṣanirṇaya

Deva

MasculineSingularDualPlural
Nominativemokṣanirṇayaḥ mokṣanirṇayau mokṣanirṇayāḥ
Vocativemokṣanirṇaya mokṣanirṇayau mokṣanirṇayāḥ
Accusativemokṣanirṇayam mokṣanirṇayau mokṣanirṇayān
Instrumentalmokṣanirṇayena mokṣanirṇayābhyām mokṣanirṇayaiḥ mokṣanirṇayebhiḥ
Dativemokṣanirṇayāya mokṣanirṇayābhyām mokṣanirṇayebhyaḥ
Ablativemokṣanirṇayāt mokṣanirṇayābhyām mokṣanirṇayebhyaḥ
Genitivemokṣanirṇayasya mokṣanirṇayayoḥ mokṣanirṇayānām
Locativemokṣanirṇaye mokṣanirṇayayoḥ mokṣanirṇayeṣu

Compound mokṣanirṇaya -

Adverb -mokṣanirṇayam -mokṣanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria