Declension table of ?mokṣalakṣmīvilāsa

Deva

MasculineSingularDualPlural
Nominativemokṣalakṣmīvilāsaḥ mokṣalakṣmīvilāsau mokṣalakṣmīvilāsāḥ
Vocativemokṣalakṣmīvilāsa mokṣalakṣmīvilāsau mokṣalakṣmīvilāsāḥ
Accusativemokṣalakṣmīvilāsam mokṣalakṣmīvilāsau mokṣalakṣmīvilāsān
Instrumentalmokṣalakṣmīvilāsena mokṣalakṣmīvilāsābhyām mokṣalakṣmīvilāsaiḥ mokṣalakṣmīvilāsebhiḥ
Dativemokṣalakṣmīvilāsāya mokṣalakṣmīvilāsābhyām mokṣalakṣmīvilāsebhyaḥ
Ablativemokṣalakṣmīvilāsāt mokṣalakṣmīvilāsābhyām mokṣalakṣmīvilāsebhyaḥ
Genitivemokṣalakṣmīvilāsasya mokṣalakṣmīvilāsayoḥ mokṣalakṣmīvilāsānām
Locativemokṣalakṣmīvilāse mokṣalakṣmīvilāsayoḥ mokṣalakṣmīvilāseṣu

Compound mokṣalakṣmīvilāsa -

Adverb -mokṣalakṣmīvilāsam -mokṣalakṣmīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria