Declension table of ?mokṣalakṣmīsāmrājyasiddhi

Deva

FeminineSingularDualPlural
Nominativemokṣalakṣmīsāmrājyasiddhiḥ mokṣalakṣmīsāmrājyasiddhī mokṣalakṣmīsāmrājyasiddhayaḥ
Vocativemokṣalakṣmīsāmrājyasiddhe mokṣalakṣmīsāmrājyasiddhī mokṣalakṣmīsāmrājyasiddhayaḥ
Accusativemokṣalakṣmīsāmrājyasiddhim mokṣalakṣmīsāmrājyasiddhī mokṣalakṣmīsāmrājyasiddhīḥ
Instrumentalmokṣalakṣmīsāmrājyasiddhyā mokṣalakṣmīsāmrājyasiddhibhyām mokṣalakṣmīsāmrājyasiddhibhiḥ
Dativemokṣalakṣmīsāmrājyasiddhyai mokṣalakṣmīsāmrājyasiddhaye mokṣalakṣmīsāmrājyasiddhibhyām mokṣalakṣmīsāmrājyasiddhibhyaḥ
Ablativemokṣalakṣmīsāmrājyasiddhyāḥ mokṣalakṣmīsāmrājyasiddheḥ mokṣalakṣmīsāmrājyasiddhibhyām mokṣalakṣmīsāmrājyasiddhibhyaḥ
Genitivemokṣalakṣmīsāmrājyasiddhyāḥ mokṣalakṣmīsāmrājyasiddheḥ mokṣalakṣmīsāmrājyasiddhyoḥ mokṣalakṣmīsāmrājyasiddhīnām
Locativemokṣalakṣmīsāmrājyasiddhyām mokṣalakṣmīsāmrājyasiddhau mokṣalakṣmīsāmrājyasiddhyoḥ mokṣalakṣmīsāmrājyasiddhiṣu

Compound mokṣalakṣmīsāmrājyasiddhi -

Adverb -mokṣalakṣmīsāmrājyasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria