Declension table of ?mokṣakriyāsamācārā

Deva

FeminineSingularDualPlural
Nominativemokṣakriyāsamācārā mokṣakriyāsamācāre mokṣakriyāsamācārāḥ
Vocativemokṣakriyāsamācāre mokṣakriyāsamācāre mokṣakriyāsamācārāḥ
Accusativemokṣakriyāsamācārām mokṣakriyāsamācāre mokṣakriyāsamācārāḥ
Instrumentalmokṣakriyāsamācārayā mokṣakriyāsamācārābhyām mokṣakriyāsamācārābhiḥ
Dativemokṣakriyāsamācārāyai mokṣakriyāsamācārābhyām mokṣakriyāsamācārābhyaḥ
Ablativemokṣakriyāsamācārāyāḥ mokṣakriyāsamācārābhyām mokṣakriyāsamācārābhyaḥ
Genitivemokṣakriyāsamācārāyāḥ mokṣakriyāsamācārayoḥ mokṣakriyāsamācārāṇām
Locativemokṣakriyāsamācārāyām mokṣakriyāsamācārayoḥ mokṣakriyāsamācārāsu

Adverb -mokṣakriyāsamācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria