Declension table of ?mokṣakriyāsamācāra

Deva

NeuterSingularDualPlural
Nominativemokṣakriyāsamācāram mokṣakriyāsamācāre mokṣakriyāsamācārāṇi
Vocativemokṣakriyāsamācāra mokṣakriyāsamācāre mokṣakriyāsamācārāṇi
Accusativemokṣakriyāsamācāram mokṣakriyāsamācāre mokṣakriyāsamācārāṇi
Instrumentalmokṣakriyāsamācāreṇa mokṣakriyāsamācārābhyām mokṣakriyāsamācāraiḥ
Dativemokṣakriyāsamācārāya mokṣakriyāsamācārābhyām mokṣakriyāsamācārebhyaḥ
Ablativemokṣakriyāsamācārāt mokṣakriyāsamācārābhyām mokṣakriyāsamācārebhyaḥ
Genitivemokṣakriyāsamācārasya mokṣakriyāsamācārayoḥ mokṣakriyāsamācārāṇām
Locativemokṣakriyāsamācāre mokṣakriyāsamācārayoḥ mokṣakriyāsamācāreṣu

Compound mokṣakriyāsamācāra -

Adverb -mokṣakriyāsamācāram -mokṣakriyāsamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria