Declension table of ?mokṣakriyāsamācāra

Deva

MasculineSingularDualPlural
Nominativemokṣakriyāsamācāraḥ mokṣakriyāsamācārau mokṣakriyāsamācārāḥ
Vocativemokṣakriyāsamācāra mokṣakriyāsamācārau mokṣakriyāsamācārāḥ
Accusativemokṣakriyāsamācāram mokṣakriyāsamācārau mokṣakriyāsamācārān
Instrumentalmokṣakriyāsamācāreṇa mokṣakriyāsamācārābhyām mokṣakriyāsamācāraiḥ mokṣakriyāsamācārebhiḥ
Dativemokṣakriyāsamācārāya mokṣakriyāsamācārābhyām mokṣakriyāsamācārebhyaḥ
Ablativemokṣakriyāsamācārāt mokṣakriyāsamācārābhyām mokṣakriyāsamācārebhyaḥ
Genitivemokṣakriyāsamācārasya mokṣakriyāsamācārayoḥ mokṣakriyāsamācārāṇām
Locativemokṣakriyāsamācāre mokṣakriyāsamācārayoḥ mokṣakriyāsamācāreṣu

Compound mokṣakriyāsamācāra -

Adverb -mokṣakriyāsamācāram -mokṣakriyāsamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria