Declension table of ?mokṣakāraṇatāvādārtha

Deva

MasculineSingularDualPlural
Nominativemokṣakāraṇatāvādārthaḥ mokṣakāraṇatāvādārthau mokṣakāraṇatāvādārthāḥ
Vocativemokṣakāraṇatāvādārtha mokṣakāraṇatāvādārthau mokṣakāraṇatāvādārthāḥ
Accusativemokṣakāraṇatāvādārtham mokṣakāraṇatāvādārthau mokṣakāraṇatāvādārthān
Instrumentalmokṣakāraṇatāvādārthena mokṣakāraṇatāvādārthābhyām mokṣakāraṇatāvādārthaiḥ mokṣakāraṇatāvādārthebhiḥ
Dativemokṣakāraṇatāvādārthāya mokṣakāraṇatāvādārthābhyām mokṣakāraṇatāvādārthebhyaḥ
Ablativemokṣakāraṇatāvādārthāt mokṣakāraṇatāvādārthābhyām mokṣakāraṇatāvādārthebhyaḥ
Genitivemokṣakāraṇatāvādārthasya mokṣakāraṇatāvādārthayoḥ mokṣakāraṇatāvādārthānām
Locativemokṣakāraṇatāvādārthe mokṣakāraṇatāvādārthayoḥ mokṣakāraṇatāvādārtheṣu

Compound mokṣakāraṇatāvādārtha -

Adverb -mokṣakāraṇatāvādārtham -mokṣakāraṇatāvādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria