Declension table of ?mokṣakāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativemokṣakāṅkṣiṇī mokṣakāṅkṣiṇyau mokṣakāṅkṣiṇyaḥ
Vocativemokṣakāṅkṣiṇi mokṣakāṅkṣiṇyau mokṣakāṅkṣiṇyaḥ
Accusativemokṣakāṅkṣiṇīm mokṣakāṅkṣiṇyau mokṣakāṅkṣiṇīḥ
Instrumentalmokṣakāṅkṣiṇyā mokṣakāṅkṣiṇībhyām mokṣakāṅkṣiṇībhiḥ
Dativemokṣakāṅkṣiṇyai mokṣakāṅkṣiṇībhyām mokṣakāṅkṣiṇībhyaḥ
Ablativemokṣakāṅkṣiṇyāḥ mokṣakāṅkṣiṇībhyām mokṣakāṅkṣiṇībhyaḥ
Genitivemokṣakāṅkṣiṇyāḥ mokṣakāṅkṣiṇyoḥ mokṣakāṅkṣiṇīnām
Locativemokṣakāṅkṣiṇyām mokṣakāṅkṣiṇyoḥ mokṣakāṅkṣiṇīṣu

Compound mokṣakāṅkṣiṇi - mokṣakāṅkṣiṇī -

Adverb -mokṣakāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria