Declension table of ?mokṣajñāna

Deva

NeuterSingularDualPlural
Nominativemokṣajñānam mokṣajñāne mokṣajñānāni
Vocativemokṣajñāna mokṣajñāne mokṣajñānāni
Accusativemokṣajñānam mokṣajñāne mokṣajñānāni
Instrumentalmokṣajñānena mokṣajñānābhyām mokṣajñānaiḥ
Dativemokṣajñānāya mokṣajñānābhyām mokṣajñānebhyaḥ
Ablativemokṣajñānāt mokṣajñānābhyām mokṣajñānebhyaḥ
Genitivemokṣajñānasya mokṣajñānayoḥ mokṣajñānānām
Locativemokṣajñāne mokṣajñānayoḥ mokṣajñāneṣu

Compound mokṣajñāna -

Adverb -mokṣajñānam -mokṣajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria