Declension table of ?mokṣahetutāvāda

Deva

MasculineSingularDualPlural
Nominativemokṣahetutāvādaḥ mokṣahetutāvādau mokṣahetutāvādāḥ
Vocativemokṣahetutāvāda mokṣahetutāvādau mokṣahetutāvādāḥ
Accusativemokṣahetutāvādam mokṣahetutāvādau mokṣahetutāvādān
Instrumentalmokṣahetutāvādena mokṣahetutāvādābhyām mokṣahetutāvādaiḥ mokṣahetutāvādebhiḥ
Dativemokṣahetutāvādāya mokṣahetutāvādābhyām mokṣahetutāvādebhyaḥ
Ablativemokṣahetutāvādāt mokṣahetutāvādābhyām mokṣahetutāvādebhyaḥ
Genitivemokṣahetutāvādasya mokṣahetutāvādayoḥ mokṣahetutāvādānām
Locativemokṣahetutāvāde mokṣahetutāvādayoḥ mokṣahetutāvādeṣu

Compound mokṣahetutāvāda -

Adverb -mokṣahetutāvādam -mokṣahetutāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria