Declension table of ?mokṣadviṣ

Deva

MasculineSingularDualPlural
Nominativemokṣadviṭ mokṣadviṣau mokṣadviṣaḥ
Vocativemokṣadviṭ mokṣadviṣau mokṣadviṣaḥ
Accusativemokṣadviṣam mokṣadviṣau mokṣadviṣaḥ
Instrumentalmokṣadviṣā mokṣadviḍbhyām mokṣadviḍbhiḥ
Dativemokṣadviṣe mokṣadviḍbhyām mokṣadviḍbhyaḥ
Ablativemokṣadviṣaḥ mokṣadviḍbhyām mokṣadviḍbhyaḥ
Genitivemokṣadviṣaḥ mokṣadviṣoḥ mokṣadviṣām
Locativemokṣadviṣi mokṣadviṣoḥ mokṣadviṭsu

Compound mokṣadviṭ -

Adverb -mokṣadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria