Declension table of ?mokṣadvāra

Deva

NeuterSingularDualPlural
Nominativemokṣadvāram mokṣadvāre mokṣadvārāṇi
Vocativemokṣadvāra mokṣadvāre mokṣadvārāṇi
Accusativemokṣadvāram mokṣadvāre mokṣadvārāṇi
Instrumentalmokṣadvāreṇa mokṣadvārābhyām mokṣadvāraiḥ
Dativemokṣadvārāya mokṣadvārābhyām mokṣadvārebhyaḥ
Ablativemokṣadvārāt mokṣadvārābhyām mokṣadvārebhyaḥ
Genitivemokṣadvārasya mokṣadvārayoḥ mokṣadvārāṇām
Locativemokṣadvāre mokṣadvārayoḥ mokṣadvāreṣu

Compound mokṣadvāra -

Adverb -mokṣadvāram -mokṣadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria