Declension table of ?mokṣadharmavyākhyāna

Deva

NeuterSingularDualPlural
Nominativemokṣadharmavyākhyānam mokṣadharmavyākhyāne mokṣadharmavyākhyānāni
Vocativemokṣadharmavyākhyāna mokṣadharmavyākhyāne mokṣadharmavyākhyānāni
Accusativemokṣadharmavyākhyānam mokṣadharmavyākhyāne mokṣadharmavyākhyānāni
Instrumentalmokṣadharmavyākhyānena mokṣadharmavyākhyānābhyām mokṣadharmavyākhyānaiḥ
Dativemokṣadharmavyākhyānāya mokṣadharmavyākhyānābhyām mokṣadharmavyākhyānebhyaḥ
Ablativemokṣadharmavyākhyānāt mokṣadharmavyākhyānābhyām mokṣadharmavyākhyānebhyaḥ
Genitivemokṣadharmavyākhyānasya mokṣadharmavyākhyānayoḥ mokṣadharmavyākhyānānām
Locativemokṣadharmavyākhyāne mokṣadharmavyākhyānayoḥ mokṣadharmavyākhyāneṣu

Compound mokṣadharmavyākhyāna -

Adverb -mokṣadharmavyākhyānam -mokṣadharmavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria