Declension table of ?mokṣadharmasāroddhāra

Deva

MasculineSingularDualPlural
Nominativemokṣadharmasāroddhāraḥ mokṣadharmasāroddhārau mokṣadharmasāroddhārāḥ
Vocativemokṣadharmasāroddhāra mokṣadharmasāroddhārau mokṣadharmasāroddhārāḥ
Accusativemokṣadharmasāroddhāram mokṣadharmasāroddhārau mokṣadharmasāroddhārān
Instrumentalmokṣadharmasāroddhāreṇa mokṣadharmasāroddhārābhyām mokṣadharmasāroddhāraiḥ mokṣadharmasāroddhārebhiḥ
Dativemokṣadharmasāroddhārāya mokṣadharmasāroddhārābhyām mokṣadharmasāroddhārebhyaḥ
Ablativemokṣadharmasāroddhārāt mokṣadharmasāroddhārābhyām mokṣadharmasāroddhārebhyaḥ
Genitivemokṣadharmasāroddhārasya mokṣadharmasāroddhārayoḥ mokṣadharmasāroddhārāṇām
Locativemokṣadharmasāroddhāre mokṣadharmasāroddhārayoḥ mokṣadharmasāroddhāreṣu

Compound mokṣadharmasāroddhāra -

Adverb -mokṣadharmasāroddhāram -mokṣadharmasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria