Declension table of ?mokṣadharmaparvan

Deva

NeuterSingularDualPlural
Nominativemokṣadharmaparva mokṣadharmaparvṇī mokṣadharmaparvaṇī mokṣadharmaparvāṇi
Vocativemokṣadharmaparvan mokṣadharmaparva mokṣadharmaparvṇī mokṣadharmaparvaṇī mokṣadharmaparvāṇi
Accusativemokṣadharmaparva mokṣadharmaparvṇī mokṣadharmaparvaṇī mokṣadharmaparvāṇi
Instrumentalmokṣadharmaparvaṇā mokṣadharmaparvabhyām mokṣadharmaparvabhiḥ
Dativemokṣadharmaparvaṇe mokṣadharmaparvabhyām mokṣadharmaparvabhyaḥ
Ablativemokṣadharmaparvaṇaḥ mokṣadharmaparvabhyām mokṣadharmaparvabhyaḥ
Genitivemokṣadharmaparvaṇaḥ mokṣadharmaparvaṇoḥ mokṣadharmaparvaṇām
Locativemokṣadharmaparvaṇi mokṣadharmaparvaṇoḥ mokṣadharmaparvasu

Compound mokṣadharmaparva -

Adverb -mokṣadharmaparva -mokṣadharmaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria