Declension table of ?mokṣadharmadīpikā

Deva

FeminineSingularDualPlural
Nominativemokṣadharmadīpikā mokṣadharmadīpike mokṣadharmadīpikāḥ
Vocativemokṣadharmadīpike mokṣadharmadīpike mokṣadharmadīpikāḥ
Accusativemokṣadharmadīpikām mokṣadharmadīpike mokṣadharmadīpikāḥ
Instrumentalmokṣadharmadīpikayā mokṣadharmadīpikābhyām mokṣadharmadīpikābhiḥ
Dativemokṣadharmadīpikāyai mokṣadharmadīpikābhyām mokṣadharmadīpikābhyaḥ
Ablativemokṣadharmadīpikāyāḥ mokṣadharmadīpikābhyām mokṣadharmadīpikābhyaḥ
Genitivemokṣadharmadīpikāyāḥ mokṣadharmadīpikayoḥ mokṣadharmadīpikānām
Locativemokṣadharmadīpikāyām mokṣadharmadīpikayoḥ mokṣadharmadīpikāsu

Adverb -mokṣadharmadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria