Declension table of ?mokṣadharmaṭīkā

Deva

FeminineSingularDualPlural
Nominativemokṣadharmaṭīkā mokṣadharmaṭīke mokṣadharmaṭīkāḥ
Vocativemokṣadharmaṭīke mokṣadharmaṭīke mokṣadharmaṭīkāḥ
Accusativemokṣadharmaṭīkām mokṣadharmaṭīke mokṣadharmaṭīkāḥ
Instrumentalmokṣadharmaṭīkayā mokṣadharmaṭīkābhyām mokṣadharmaṭīkābhiḥ
Dativemokṣadharmaṭīkāyai mokṣadharmaṭīkābhyām mokṣadharmaṭīkābhyaḥ
Ablativemokṣadharmaṭīkāyāḥ mokṣadharmaṭīkābhyām mokṣadharmaṭīkābhyaḥ
Genitivemokṣadharmaṭīkāyāḥ mokṣadharmaṭīkayoḥ mokṣadharmaṭīkānām
Locativemokṣadharmaṭīkāyām mokṣadharmaṭīkayoḥ mokṣadharmaṭīkāsu

Adverb -mokṣadharmaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria