Declension table of ?mokṣadeva

Deva

MasculineSingularDualPlural
Nominativemokṣadevaḥ mokṣadevau mokṣadevāḥ
Vocativemokṣadeva mokṣadevau mokṣadevāḥ
Accusativemokṣadevam mokṣadevau mokṣadevān
Instrumentalmokṣadevena mokṣadevābhyām mokṣadevaiḥ mokṣadevebhiḥ
Dativemokṣadevāya mokṣadevābhyām mokṣadevebhyaḥ
Ablativemokṣadevāt mokṣadevābhyām mokṣadevebhyaḥ
Genitivemokṣadevasya mokṣadevayoḥ mokṣadevānām
Locativemokṣadeve mokṣadevayoḥ mokṣadeveṣu

Compound mokṣadeva -

Adverb -mokṣadevam -mokṣadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria