Declension table of ?mokṣabhāva

Deva

MasculineSingularDualPlural
Nominativemokṣabhāvaḥ mokṣabhāvau mokṣabhāvāḥ
Vocativemokṣabhāva mokṣabhāvau mokṣabhāvāḥ
Accusativemokṣabhāvam mokṣabhāvau mokṣabhāvān
Instrumentalmokṣabhāveṇa mokṣabhāvābhyām mokṣabhāvaiḥ mokṣabhāvebhiḥ
Dativemokṣabhāvāya mokṣabhāvābhyām mokṣabhāvebhyaḥ
Ablativemokṣabhāvāt mokṣabhāvābhyām mokṣabhāvebhyaḥ
Genitivemokṣabhāvasya mokṣabhāvayoḥ mokṣabhāvāṇām
Locativemokṣabhāve mokṣabhāvayoḥ mokṣabhāveṣu

Compound mokṣabhāva -

Adverb -mokṣabhāvam -mokṣabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria