Declension table of ?mokṣabhājā

Deva

FeminineSingularDualPlural
Nominativemokṣabhājā mokṣabhāje mokṣabhājāḥ
Vocativemokṣabhāje mokṣabhāje mokṣabhājāḥ
Accusativemokṣabhājām mokṣabhāje mokṣabhājāḥ
Instrumentalmokṣabhājayā mokṣabhājābhyām mokṣabhājābhiḥ
Dativemokṣabhājāyai mokṣabhājābhyām mokṣabhājābhyaḥ
Ablativemokṣabhājāyāḥ mokṣabhājābhyām mokṣabhājābhyaḥ
Genitivemokṣabhājāyāḥ mokṣabhājayoḥ mokṣabhājānām
Locativemokṣabhājāyām mokṣabhājayoḥ mokṣabhājāsu

Adverb -mokṣabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria