Declension table of ?mokṣabhāj

Deva

NeuterSingularDualPlural
Nominativemokṣabhāk mokṣabhājī mokṣabhāñji
Vocativemokṣabhāk mokṣabhājī mokṣabhāñji
Accusativemokṣabhāk mokṣabhājī mokṣabhāñji
Instrumentalmokṣabhājā mokṣabhāgbhyām mokṣabhāgbhiḥ
Dativemokṣabhāje mokṣabhāgbhyām mokṣabhāgbhyaḥ
Ablativemokṣabhājaḥ mokṣabhāgbhyām mokṣabhāgbhyaḥ
Genitivemokṣabhājaḥ mokṣabhājoḥ mokṣabhājām
Locativemokṣabhāji mokṣabhājoḥ mokṣabhākṣu

Compound mokṣabhāk -

Adverb -mokṣabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria